C 51-4 Vārāhīkalpatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 51/4
Title: Vārāhīkalpatantra
Dimensions: 35.5 x 9.4 cm x 183 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: Kesar 563
Remarks:
Reel No. C 51-4 Inventory No. 85264
Title Vārāhīkalpatantra
Subject Bauddhatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 35.5 x 9.4 cm
Folios 183
Lines per Folio 6
Foliation figures in the middle of the right-hand margin on the verso
Illustrations 1; in 1v
Date of Copying SAM 930
King Gīrvāṇayuddha
Place of Deposit NAK
Accession No. 9/563
Manuscript Features
The text has been written in corrupt Sanskrit thus every mistakes are not marked.
Excerpts
Beginning
oṃ namaḥ śrīvajravārāhyaiḥ ||
bhagavati digvastrāmuktakeśārddhapāde (!)
dinakarakarabhāse muṇḍitāmaṇḍitāṅge |
nikhilabhavanihaṃtā (!) siddhisambodhidātrī (!)
praṇamitajitamātā (!) vajravārāhīkalpe ||
athāto bhagavatīnāṃ vārāhīnāṃ (!) sadevānāṃ maheśvarīṇāṃ |
mahāmaṃtramahāguhyamahāmāyā sureśvarī ||
trailokyasahajas teṣāṃ trailokyamṛtade (!) punaḥ || (fol. 1v1–4)
End
idam avocat bhagavān āttamanasaḥ |
anantāparyantāś caiva kalikāle tu vāntare |
śākyasiṃhena taṃtraṃ ca kathito yogapāragāṃ (!) |
śrotāraṃ svayameśāstā vaktāraṃ ca pare jane ||
subhāṣitaṃ bhāṣyamānaṃ tanmayaś ca gatir bhavet |
mayābhiḥ sā gatiṃ prāptaṃ saṃgītikārakādibhiḥ ||
bhagavato bhāṣītañ ca abhyanaṃdam idaṃ vaca |
muktā gacchanti pāpais tu bhavasyā sa samānatāḥ ||
ity āha bhagavān svāmi vajraḍākī tathāgataḥ ||
sarvvavīreśvarī yogād vajrasatvapasukhaṃ || || (fol. 183r4–183v1)
Colophon
iti śrīvajravārāhikalpe mahātantrarāje yogajñānavajravārāhīkriyātatvārṇṇavāsītavārāhyādimaṃ nāma kalpeṣu ṣṭatriṃśatiḥ paṭala samāptaṃ || 38 ||
ye dharmā hetuprabhāvā hetus teṣāṃ tathāgataḥ |
hy avadat teṣāṃ yo nirodha evaṃvādi mahāśramaṇaḥ || || ❁ ||
śrīśrīśrīgīrvvāṇajuddhavikramākhyamahīpatau |
abdeviṃdutṛtīyāṃkaiḥ siddhaṃ taṃtraṃ bhaved ayaṃ || 1 ||
pauṣakṛṣṇātithau sapte tad ādau milite dine |
vārāhikalpam ākhyātaṃ guhyārthaṃ guhyajaṃ paraṃ || 2 ||
na me śrīkolā(gdhāṃ) suragaṇasupūjyāṃ tridalajāṃ
jvalecchūr yā bhāṃtā sahamativarāṃ vahnisadṛśāṃ ||
trinetrāṃ sā pāṇau, kuliśavarapātrīṃ bhuvaladāṃ,
tridhātusthaṃ kāṃtāṃ sakalajananī pātu jagatāṃ || 1 ||
iti śikhariṇi || ❁ || (fol. 183v1–6)
Microfilm Details
Reel No. C 51/4
Date of Filming 23-02-1976
Exposures 190
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 20v–21r, 106v–107r and three exposures of fols. 133v–134r; 108r and 108v are filmed in reverse order.
Catalogued by BK
Date 05-04-2007
Bibliography