C 51-4 Vārāhīkalpatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 51/4
Title: Vārāhīkalpatantra
Dimensions: 35.5 x 9.4 cm x 183 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: Kesar 563
Remarks:


Reel No. C 51-4 Inventory No. 85264

Title Vārāhīkalpatantra

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 35.5 x 9.4 cm

Folios 183

Lines per Folio 6

Foliation figures in the middle of the right-hand margin on the verso

Illustrations 1; in 1v

Date of Copying SAM 930

King Gīrvāṇayuddha

Place of Deposit NAK

Accession No. 9/563

Manuscript Features

The text has been written in corrupt Sanskrit thus every mistakes are not marked.

Excerpts

Beginning

oṃ namaḥ śrīvajravārāhyaiḥ ||

bhagavati digvastrāmuktakeśārddhapāde (!)

dinakarakarabhāse muṇḍitāmaṇḍitāṅge |

nikhilabhavanihaṃtā (!) siddhisambodhidātrī (!)

praṇamitajitamātā (!) vajravārāhīkalpe ||

athāto bhagavatīnāṃ vārāhīnāṃ (!) sadevānāṃ maheśvarīṇāṃ |

mahāmaṃtramahāguhyamahāmāyā sureśvarī ||

trailokyasahajas teṣāṃ trailokyamṛtade (!) punaḥ || (fol.  1v1–4)

End

idam avocat bhagavān āttamanasaḥ |

anantāparyantāś caiva kalikāle tu vāntare |

śākyasiṃhena taṃtraṃ ca kathito yogapāragāṃ (!) |

śrotāraṃ svayameśāstā vaktāraṃ ca pare jane ||

subhāṣitaṃ bhāṣyamānaṃ tanmayaś ca gatir bhavet |

mayābhiḥ sā gatiṃ prāptaṃ saṃgītikārakādibhiḥ ||

bhagavato bhāṣītañ ca abhyanaṃdam idaṃ vaca |

muktā gacchanti pāpais tu bhavasyā sa samānatāḥ ||

ity āha bhagavān svāmi vajraḍākī tathāgataḥ ||

sarvvavīreśvarī yogād vajrasatvapasukhaṃ || || (fol. 183r4–183v1)

Colophon

iti śrīvajravārāhikalpe mahātantrarāje yogajñānavajravārāhīkriyātatvārṇṇavāsītavārāhyādimaṃ nāma kalpeṣu ṣṭatriṃśatiḥ paṭala samāptaṃ || 38 ||

ye dharmā hetuprabhāvā hetus teṣāṃ tathāgataḥ |

hy avadat teṣāṃ yo nirodha evaṃvādi mahāśramaṇaḥ || || ❁ ||

śrīśrīśrīgīrvvāṇajuddhavikramākhyamahīpatau |

abdeviṃdutṛtīyāṃkaiḥ siddhaṃ taṃtraṃ bhaved ayaṃ || 1 ||

pauṣakṛṣṇātithau sapte tad ādau milite dine |

vārāhikalpam ākhyātaṃ guhyārthaṃ guhyajaṃ paraṃ || 2 ||

na me śrīkolā(gdhāṃ) suragaṇasupūjyāṃ tridalajāṃ

jvalecchūr yā bhāṃtā sahamativarāṃ vahnisadṛśāṃ ||

trinetrāṃ sā pāṇau, kuliśavarapātrīṃ bhuvaladāṃ,

tridhātusthaṃ kāṃtāṃ sakalajananī pātu jagatāṃ || 1 ||

iti śikhariṇi || ❁ || (fol. 183v1–6)

Microfilm Details

Reel No. C 51/4

Date of Filming 23-02-1976

Exposures 190

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 20v–21r, 106v–107r and three exposures of fols. 133v–134r; 108r and 108v are filmed in reverse order.

Catalogued by BK

Date 05-04-2007

Bibliography